This page has been fully proofread once and needs a second look.

स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे
नीरोद्गारगभीर धीररसितप्रारम्भमम्भोधरः॥१०॥
गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां
रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथा:।
भङ्गीमङ्गीकुरु रतिपतेर्मल्लि हे चूतवल्लि
प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः॥११॥
अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-
रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः[^१]।
दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे
प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः॥१२॥
कांतिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-
च्चञ्चचञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः।
तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना
तेनेदं रमणीकपोलफलके लावण्यमालोकितम्॥१३॥
आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः
खेलन्हेलोन्मदमधुकरीमानसे मानसे यः।
भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले
स स्यादुत्कः परिमितजले पल्वले किं मरालः॥१४॥
द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ
मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः।
लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां
भर्तुः कस्य कदा कियान्क्व नु ननु क्षोभो दृशोर्गोचरः॥१५॥
गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे
कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु।
शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-
मुर्वी वोढुं मदजलसरित्संगतो दिड्भतङ्गः॥१६॥
 
१. 'रगि गतौ'.