This page has been fully proofread once and needs a second look.


पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा
पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।
देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां
भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥
उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भले-
र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्।
तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा
मध्ये मुग्ध कुलुम्भमुम्भसि[^१] भवेन्नैवैष युक्तः क्रमः॥५॥
यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं
यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः।
पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-
भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नाहतम्॥६॥
केनात्र कर्कशकरीरवनान्तराले
बाले बलाद्वकुलकन्दलि रोपितासि।
यत्रान्पुयुर्मधुलिहस्तव कोमलानि
नो कुड्भलानि न दलानि न कन्दलानि॥७॥
धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो
येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी।
तेषां पुण्ड्रक[^२]काण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां
किं मुग्धाः करभा भुधैव विरसा विन्दन्ति निन्दन्ति च॥८॥
मद्गुमाद्यति यत्र यत्र भजते भङ्गिम् बको यत्र स
क्रौञ्च: किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः।
आस्ते बालमरालसालसलसद्दिकुञ्जरं पार्वती-
कर्णोत्तंसितकाञ्चनाब्जलमुकुलं यन्मानसं ते सरः॥९॥
श्रीसंकेतनिकेत केतक कुरुत्वं कुड्भलाड़म्बरं
हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरै:।
 
[^. ] ‘उम्भपुरणे’.
[^
.] पुण्ड्रक इक्षुभेद:.