This page has not been fully proofread.

महाकविश्रीशंभुविरचिता
अन्योक्तिमुक्तालता ।
 
मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः ।
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भुङ्गभङ्गीगुरु-
र्बन्धूकप्रियबान्धवो ध[^२]वलितश्यामाघवो माधवः ॥ १ ॥
हेला[^३]क्रान्तहरिन्ति कुन्तलवधूवेणीह[^४]रिन्ति स्फुटं
भिन्दन्नेष तमांसि लोचन
सुधावल्लस्तमीवल्लभः ।
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः ॥ २ ॥
सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे
 
संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः ।
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः ॥ ३ ॥
 
१. अस्माच्छ्छ्रोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम् ।
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः ॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तके पु
तु न प्रोक्तः २. मेघराहित्यादुज्वलीकृतचन्द्रः ३. हेलयाक्रान्तदिङमण्डलानि ४० श्या-
मवर्णानि. ५. आरम्भम्. 'प्रतीची सिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-
यकाव्यम् (२०१२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
६. समीचीनानि.