This page has been fully proofread twice.

मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-
र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥

हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं
भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥

सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे
संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥
 
[^.] अस्माच्छ्लोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्।
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु
तु न प्रोक्तः .
[^
.] मेघराहित्यादुज्ज्वलीकृतचन्द्रः .
[^
.] हेलयाक्रान्तदिङमण्डलानि.
[^.] श्या-मवर्णानि.
[^
.] आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-
यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
[^.] समीचीनानि.