This page has been fully proofread once and needs a second look.

महाकविश्रीशंभुविरचिता
अन्योक्तिमुक्तालता ।

मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा
मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः
प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भुभृङ्गभङ्ङ्गीगुरु-
र्बन्धूकप्रियबान्धवो धवलित[^२]वलितश्यामावो माधवः
हेलाक्रान्त[^३]क्रान्तहरिन्ति कुन्तलवधूवेणीहरिन्ति[^४]रिन्ति स्फुटं
भिन्दन्नेष तमांसि लोचन
सुधावल्लस्तमीवल्लभः
पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-
रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः
सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे

संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः
यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-
लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः
 
१. अस्माच्छ्छ्रोलोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः ॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तके पुषु
तु न प्रोक्तः २. मेघराहित्यादुज्ज्वलीकृतचन्द्रः ३. हेलयाक्रान्तदिङमण्डलानि.. श्या-
मवर्णानि. ५. आरम्भम्. 'प्रतीची सिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-
यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.
६. समीचीनानि.