This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 
काव्यमाला ।
 
नाम
 
नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन
-
च्छन्दोलंकारादिसाहित्यग्रन्थानां
संग्रहः ।
 
द्वितीयो गुच्छकः ।
 
पण्डितदुर्गाप्रसादेन, परबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा,
 
पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा च
संशोधितः ।
 
द्वितीयं संस्करणम् ।
 
स च
मुम्बयां
 
पाण्डुरङ्ग जावजी श्रेष्ठिभिः
 
स्वीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः ।
 
शाकः १८५३ ख्रिस्ताब्दः १९३२.
 
मूल्यमेको