This page has been fully proofread once and needs a second look.

७८
 
काव्यमाला ।
 

उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका

नास्मिन्कोमलकुड्भला विचकिला नोद्दीपकाश्चम्पकाः
तर्दिक

तत्किं
मुग्ध मुधैव दग्सिकतागर्भः सदर्भों मरो
 
मर्मिः

मार्ग:
पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः१०२

 
वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा

कर्णोत्तंसकथा न काचन न च स्रुग्दामनामग्रहः

तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते
 

खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः१०३

 
एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-

रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः

केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि
 

द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः१०४

 
साश्चर्या : सरसाश्च सन्ति सरितः पाथः[^१] पतिप्रेयसि
 

क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः

खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि
 

 

प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः१०५

 
इयं यदि रदच्छदच्छविराटला पाटला
 
[^२] पाटला
नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम्

किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः
 

क्व न भ्रमरयोषितां गलदहंकृतिर्हुकृतिः ॥ ति:॥१०६

 
उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी
 

हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः

अन्यस्तन्वि तथापि ते पशुपतिष्लप्लुष्टस्य जीवार्पणे
 

पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः१०७

 
या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि-

र्यो
नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः

 
[^
.] हे समुद्रपत्नि.
[^
.] पुष्पविशेषः