This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="95">
किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते

वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम्॥९५॥
 
</verse>
<verse text="A" n="96">
यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-

माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः।

तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं

नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः॥९६॥
 
</verse>
<verse text="A" n="97">
माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं

मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव।

तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर[^१]

स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम्॥९७॥
 
</verse>
<verse text="A" n="98">
अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं

वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः।

हा धिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे

प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विप्लव:॥९८॥
 
</verse>
<verse text="A" n="99">
तापातङ्कं कलय विलयं याहि हे दुर्निवारं

वारं वारं विगलितगतिर्नेह दाहं सहेथाः।

दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो

नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः॥९९॥
 
</verse>
<verse text="A" n="100">
यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां

तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।

साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया

पौलोम्या[^२] निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥
 
</verse>
<verse text="A" n="101">
लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं

किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।

तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-

लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥
 
[^
</verse>
<footnote text="A" mark="
] ">गच्छ.
[^
</footnote>
<footnote text="A" mark="
] ">इन्द्राण्या.
</footnote>
</page>