This page has not been fully proofread.

अन्योक्तिमुक्तालता ।
 
किं कुर्मस्तदमुत्र पामरपुरे सैरंध्र दूरेऽस्तु ते
वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम् ॥ ९५ ॥
यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-
माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः ।
तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं
नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः ॥ ९६ ॥
माद्यन्मद्गु वलद्वकावलि बलिञ्चाविलं पल्वलं
 
मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव ।
तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर
 
स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम् ॥ ९७ ॥
अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं
वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः ।
हा घिकिं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे
प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विष्ठः ॥ ९८ ॥
तापातङ्कं कलय विलयं याहि हे दुर्निवारं
 
वारं वारं विगलितगतिर्नेह दाहं सहेथाः ।
दैवाद खरतरजरद्दर्भसंदर्भगर्भो
 
नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः ॥ ९९ ॥
यद्भूतं च भवच भावि च कुलं भूमण्डले भूरुहां
 
तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः ।
साम्ये यश्चलकेलिकङ्कणरणत्काराङ्कदोर्लेखया
 
७७
 
पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः ॥ १०० ॥
लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेक भेकखरं
 
किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः ।
तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-
लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः ॥ १०१ ॥
 
२. इन्द्राण्या.
 
१. गच्छ.