This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="90">
एतन्न पश्यथ मुखं मदिरे[^१]क्षणानां

यस्मिन्स किंकरति कैर[^२]विणीकुटुम्बः॥९०॥
 
</verse>
<verse text="A" n="91">
न कुन्दं सामोदं जनयति मुदं नैव कुमुदं

न सारं कह्लारं कुसुमतिलकं नैव तिलकम्।

उदात्तं निर्धूतं न च कमलमावर्जकमलं

तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्॥९१॥
 
</verse>
<verse text="A" n="92">
निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः

शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः।

हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं

लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः॥९२॥
 
</verse>
<verse text="A" n="93">
वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां

खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः।

व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-

दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः॥९३॥
 
</verse>
<verse text="A" n="94">
कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव

क्रीडन्हालाहलरसलसद्दर्प मा सर्प[^३] सर्प।

माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले

येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः॥९४॥
 
</verse>
<verse text="A" n="95" merge-next="true">
चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे

कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु[^४] यत्कौतुकम्।
 
[^
</verse>
<footnote text="A" mark="
] ">मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासामगिघूर्णमानमध्या या क्षामा चाश्चित-

लोचना। दृष्टिर्विकसितापाङ्गा मदिरा तरुणे।।' इति हरविजयटीकायामलकरा-

जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा। वेपमा-

नान्तरा दृष्टिर्मदिरा परिकीर्तिता॥' इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र-

मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डित:. मल्लिनाथस्तु ( रघुवंशटीकायाम्

८/६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि 'नार्यो मदिरलोचनाः' इत्यादि-

प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति.
[^
</footnote>
<footnote text="A" mark="
] ">चन्द्रः.
[^
</footnote>
<footnote text="A" mark="
] ">हे सर्प, मा गच्छ.
[^
</footnote>
<footnote text="A" mark="
] ">स्थासक एवं स्थासः.
</footnote>
</page>