This page has been fully proofread once and needs a second look.

७६
 
काव्यमाला ।
 

एतन्न पश्यथ मुखं मंदिरे[^१]क्षणानां
 

यस्मिन्स किंकरति कैरेर[^२]विणीकुटुम्बः९०

 
न कुन्दं सामोदं जनयति मुदं नैव कुमुदं

न सारं कहाह्लारं कुसुमतिलकं नैव तिलकम्

उदात्तं निर्धूतं न च कमलमावर्जकमलं

तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्९१

 
निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः

शेवालैर्बिसकन्दलैर विरलैर्बालैर्मृणालीदलैः

हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं

लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः९२

 
वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां

खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः

व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-

दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः९३

 
कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव

क्रीडन्हालाहलरसलसद्दर्प मा सर्प सर्प [^३] सर्प

माद्यन्नुद्यत्सजलजलदव्याकुले नेमेघकाले
 

येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः९४

 
चित्रे चन्दन चित्रके समुचिते कर्पूरपत्राङ्कुरे

कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु[^४] यत्कौतुकम्
 

 
[^
.] मदिरा दृष्टिविशेषत्स्तद्युक्ते ईक्षणे यासामगिघूर्णमानमध्या या क्षामा चाश्चित-

लोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे ॥"।।' इति हरविजयटी कायामलकरा-

जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता म्स्मेरापाङ्गमनोहरा । वेपमा
-
नान्तरा दृष्टिर्मदिरा परिकीर्तिता॥' इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र-

मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर -पाण्डुरङ्ग -पण्डित:. मल्लिनाथस्तु ( रघुवंशटीकायाम्

/६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादि-

प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति.

[^
.] चन्द्रः .
[^
.] हे सर्प, मा गच्छ.
[^
.] स्थासक एवं स्थासः.