This page has not been fully proofread.

७६
 
काव्यमाला ।
 
एतन्न पश्यथ मुखं मंदिरेक्षणानां
 
यस्मिन्स किंकरति कैरेविणीकुटुम्बः ॥ ९० ॥
न कुन्दं सामोदं जनयति मुदं नैव कुमुदं
न सारं कहारं कुसुमतिलकं नैव तिलकम् ।
उदात्तं निर्धूतं न च कमलमावर्जकमलं
तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम् ॥ ९१ ॥
निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः
शेवालैर्बिसकन्दलैर विरलैबलैर्मृणालीदलैः ।
हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं
लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः ॥ ९२ ॥
वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां
खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः ।
व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-
दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः ॥ ९३ ॥
कंचित्कालं नय गिरिगुहागहरे रे मुधैव
क्रीडन्हालाहलरसलसद्दर्प मा सर्प सर्प ।
माद्यन्नुद्यत्सजलजलदव्याकुले नेघकाले
 
येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ॥ ९४ ॥
चित्रे चन्दन चित्रके समुचिते कर्पूरपत्रा करे
कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु यत्कौतुकम् ।
 
१. मदिरा दृष्टिविशेषत्तद्युक्ते ईक्षणे यासामगिघूर्णमानमध्या या क्षामा चाश्चित-
लोचना । दृष्टिर्विकसितापागा मदिरा तरुणे ॥" इति हरविजयटी कायामलकरा-
जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता म्मेरापागमनोहरा । वेपमा
नान्तरा दृष्टिर्मदिरा परिकीर्तिता ॥ इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र-
मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर पाण्डुरङ्ग पण्डित: मल्लिनाथस्तु ( रघुवंशटीकायाम्
८६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यो मदिरलोचनाः' इत्यादि-
प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति.
२. चन्द्रः ३. हे सर्प, मा गच्छ. ४. स्थासक एवं स्थासः.