This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।
 

मिथ्या बिभ्रत्कनकनिकषस्निग्ध सौन्दर्यलेखां

विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः८४

 
हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले

युक्तास्ते किमसारवारिणि रणत्कौञ्चाकुले केलयः

तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं

वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः८५

 
कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी
 

तं विक्रेतुमिहौहासि[^१] यासि किमहो हारं विहारं श्रियः

एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां
 

यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः८६

 
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं
 

यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः

तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-

र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः८७

 
यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं
 

यस्य स्यात्कुचकुडूड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम्

नेदं तस्य जनैकनन्दन सहे हे चन्दन काक्वापि ते
 

मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः८८

 
बालैः पञ्चशरीरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः
 

शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्क[^२]कारः स्मरः

सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके

तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः८९

 
मुग्धा वृथा कुमुदिनीरमणे चकोराः
 

को राग एष जडिमाग्लपिता मतिर्वः
 

 
[^
. ल] त्वम्.
 

[^
.] 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १/४३) जोनराजः.