This page has not been fully proofread.

अन्योक्तिमुक्तालता ।
 
मिथ्या बिभ्रत्कनकनिकषस्निग्ध सौन्दर्यलेखां
विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः ॥ ८४ ॥
हंस भ्राम्यदनेक भेकशबले पकाविले पल्वले
युक्तास्ते किमसारवारिणि रणकौञ्चकुले केलयः ।
तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं
वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमनं सरः ॥ ८५ ॥
कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी
 
तं विक्रेतुमिहौसि यासि किमहो हारं विहारं श्रियः ।
एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां
 
यत्रैता गलकन्दले च कुचयोरके च गुञ्जास्रजः ॥ ८६ ॥
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूभूषणं
 
यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः ।
तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-
र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः ॥ ८७ ॥
यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं
 
यस्य स्यात्कुचकुडूमलोपरि परिष्वङ्गः कुरङ्गीदृशाम् ।
नेदं तस्य जनैकनन्दन सहे हे चन्दन कापि ते
 
मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः ॥ ८८ ॥
बालैः पञ्चशरी शिरीषमृदुलैर्निर्माय यत्पल्लवैः
 
शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः स्मरः ।
सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके
तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः ॥ ८९ ॥
मुग्धा वृथा कुमुदिनीरमणे चकोराः
 
को राग एष जडिमाग्लपिता मतिर्वः ।
 
१. लम्.
 
२. 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १९४३) जोनराजः.