This page has been fully proofread once and needs a second look.

७४
 
काव्यमाला ।
 

हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं

वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः

किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽघरः
 

सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः७८

 
लीलोद्यानतलेsपि केsपि तरवो निष्कान्तयः किं तु ते

निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह

कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
 

छाया सैव स एव सौरभरस्ता एव पुष्पश्रियः ॥ य:॥७९

 
कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
 

झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे

दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
 

हेलैव प्लवगप्रभोः कृतजगत्पारिठो विष्ठवः ॥ प्लवो विप्लव:॥८०

 
मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
 

चूडामूले सितकरकले कल्पितोऽयं निवासः

यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं

तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति८१

 
वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्तं
 

र्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्

तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-

प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः८२

 
कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-

मूर्वीमेष बिभर्ति[^२] सागरसरिदुद्गर्वी गिरिग्रामणीः

लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
 

चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः८३

 
लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
 

केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः
 

 
[^१] हनुमतः.
[^
.] महीधरत्वात्.
 
१. हनुमतः.