This page has not been fully proofread.

७४
 
काव्यमाला ।
 
हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं
वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः ।
किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽघरः
 
सत्यं सुन्दरि वैमोऽपि विरमत्संपल्लवः पल्लवः ॥ ७८ ॥
लीलोद्यानतलेsपि केsपि तरवो निष्कान्तयः किं तु ते
निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह ।
कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली
 
छाया सैव स एव सौरभमरस्ता एव पुष्पश्रियः ॥ ७९ ॥
कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा
 
झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे ।
दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ
 
हेलैव लवगमभोः कृतजगत्पारिठो विष्ठवः ॥ ८० ॥
मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे
 
चूडामूले सितकरकले कल्पितोऽयं निवासः ।
यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं
तत्रोन्मीलद्वकुलकलिकाकोमलं तान्तिमेति ॥ ८१ ॥
वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्रतं
 
दररितं रवेरपि खरैर्यस्मिन्करैर्दीपितम् ।
तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-
प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः ॥ ८२ ॥
कैलासः कचिदुहन्नपि पुरारातिं यदप्यायता-
मूवमेष बिभर्ति सागरसरिदुर्वी गिरिग्रामणीः ।
लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे
 
चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः ॥ ८३ ॥
लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां
 
केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः ।
 
२. महीधरत्वात्.
 
१. हनुमतः.