This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।

शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-

स्तैर्मल्ली मुकुलैरमीलि दहनक्कालान्ते नान्ते यतः७१

 
कान्तिलोंर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं
 

निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि हाह्लादकः

सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा

पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः७२

 
येन प्राप्तः सुरभितककुप्ष्कंदरः कोऽप्युदारो

मन्दारोऽपि भ्रमररमणीदत्तरागः परागः

स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-

दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्७३

 
यद्
गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि
 

न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः

एतल्कित्किं तु कथं सहेमहि महद्दुःखं यदत्रामुनामुना
 

निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः७४

 
दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं
 

प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्

सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा
 

साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः७५

 
बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः

कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः

तत्किंचिन्नयनाञ्जनं रतिपतिहाह्लादप्रदा सा गति-

स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः७६

 
मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं
 

मा मा मालिक मल्लिकास्रजमपि काक्वापि त्वमुन्मुद्रयेः

स्र
ग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः
 

कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः७७
 
७३