This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="65">
यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो

नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः[^१]॥६५॥
 
</verse>
<verse text="A" n="66">
मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं

मल्लीलीलां सरसिजरसं केतकीकौतुकं च।

जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां

कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः॥६६॥
 
</verse>
<verse text="A" n="67">
उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि

व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे।

यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले

सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः॥६७॥
 
</verse>
<verse text="A" n="68">
अङ्गाट्ट[^२]ङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं

सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम्।

उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं

जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः॥६८॥
 
</verse>
<verse text="A" n="69">
आनीतैरिषुकार कारणमिह श्लाघ्यै किमेभिः शरैः

प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि।

दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं

धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः॥६९॥
 
</verse>
<verse text="A" n="70">
यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो

यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः।

तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर

त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लज्जितः॥७०॥
 
</verse>
<verse text="A" n="71" merge-next="true">
त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-

न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम्।
 
[^
</verse>
<footnote text="A" mark="
] ">'मयूरो बर्हिणो बहीं' इत्यमरः.
[^
</footnote>
<footnote text="A" mark="
] ">क्षुद्रशस्त्रविशेषेण.
</footnote>
</page>