This page has been fully proofread once and needs a second look.


<page>
<verse text="A" n="59">
यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के

येन स्थाणोरुरसि रहितो हारवल्लीविलासः॥५९॥
 
</verse>
<verse text="A" n="60">
यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-

रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति।

तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः

सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः॥६०॥
 
</verse>
<verse text="A" n="61">
द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः

क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः।

उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि

प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः॥६१॥
 
</verse>
<verse text="A" n="62">
चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं

सङ्गं दूरीकुरु कुरबके केतके मा निषीद।

लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-

र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥
 
</verse>
<verse text="A" n="63">
पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-

च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः।

माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते

तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥
 
</verse>
<verse text="A" n="64">
ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः

पाथो[^१]धाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः।

यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-

त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥
 
</verse>
<verse text="A" n="65" merge-next="true">
ये तावन्ति पयः[^२] पृषन्ति जलदादत्यन्तमुत्कण्ठिता

याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।
 
[^
</verse>
<footnote text="A" mark="
] ">समुद्रे.
[^
</footnote>
<footnote text="A" mark="
] ">जलकणान्.
</footnote>
</page>