This page has not been fully proofread.

७१
 
अन्योक्तिमुक्तालता ।
 
यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के
 
येन स्थाणोरुरसि रहितो हारवल्लीविलासः ॥ ५९ ॥
यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरदुमै-
रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति ।
तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः
सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः ॥ ६० ॥
द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः
क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः ।
उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि
प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः ॥ ६१ ॥
चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं
सङ्गं दूरीकुरु कुरबके केतके मा निषीद ।
लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-
र्यत्ते दैवात्परिसरगतः पारिजातः स जातः ॥ ६२ ॥
पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-
च्छायाभिः शिशिराः खरातपविपत्न्निर्वापिका वापिकाः ।
माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते
 
ब्रूमः
 
तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः ॥ ६३ ॥
किंचन जहुपुत्रि जडिमा कस्मादियान्स्वीकृतः
पाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः ।
यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त
 
त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः ॥ ६४ ॥
ये तावन्ति पेयः पृषन्ति जलदादत्यन्तमुत्कण्ठिता
याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः ।
 
१. समुद्रे. २. जलकणान्.