This page has been fully proofread once and needs a second look.

VO
 
काव्यमाला ।
 

कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति

प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत्

तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं

कंदर्पैक विलासमन्दिरमिमं मन्दारमिन्दिन्दिरः३॥

 
कंदर्पैककृपाणवल्लर बरि वने कमादकस्मादियं
 

हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः
सच

सह्य
न्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः

कान्तैः कान्तपुरंभ्ध्रिकुन्तलभरच्छायैः कुठारच्छिदः५४

 
लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः

कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः

सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो
 

हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति५५

 
ऊढापि द्यु[^१]तरङ्गिणि त्रिजगतीवन्द्येन तेनाप्य[^२]हो
 

मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते

तारक्षारकरं करालमकरं सश्वभ्रमअंभ्रकषं
 

मुग्धे जाड्यनिधिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः ॥५६॥

 
नीरं नीरसमस्तु कौमिति तत्पाथो वरं मारवं
 

कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः

पाने मज्जनकर्मनर्मणि तथा बाबैह्यैरलं वारिघे
 
धे
कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः५७

 
कान्तिर्य:स्य विनिद्रनीलनलिनच्छायासखी सुनुभ्रुवां
 

यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः

अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः
 

पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः५८

 
एतैर्जतैःजातै: किमिह बहुभिर्मोभोगिभिःभि: किं तु मन्ये
 

मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
 

 
[^
.] हे गङ्गे.
[^
.] शिवेन.