This page has been fully proofread once and needs a second look.

अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-
र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः।
एषा वैकटिक[^1] स्फुटैव पुरतः सा पामराणां पुरी
यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः॥४७॥
 
यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां
धत्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः।
तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं
नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम्॥४८॥
 
यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः
को वैरिञ्च[^२] विमानहंस भवतस्तस्मिन्निवासग्रहः।
यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि
स्वच्छन्दं तव सिद्धसिन्धु[^3]सलिले तत्रोचिताः केलयः॥४९॥
 
वापीं दूरे किरति कुरुते नो मृणालीषु लीलां
नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्।
किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः
क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः॥५०॥
 
शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-
रस्फोटि स्फटिकामल: करटिनां[^४] यस्मिन्नवाप्तोदये।
तं दृष्ट्वैव कुरङ्ग[^५]केतनमहो मुग्धः स दुग्धाम्बुधिः
किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः॥५१॥
 
तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो
यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्।
युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे
त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्॥५२॥
 
[^१] हे रत्नवणिक्.
[^२] हे ब्रह्मदेववाहन हंस.
[^३] गङ्गाजले.
[^४] हस्तिनाम्.
[^५] चन्द्रम्.