This page has been fully proofread once and needs a second look.

अन्योक्तिमुक्तालता ।
 

अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-

र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः

एषा वैकैटिक[^1] स्फुटैव पुरतः सा पामराणां पुरी
 

यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः४७

 
यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां

त्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः स येन स्मरः

तन्मल्लीमुकुलं नेऽत्र विजने केनापि नोत्तंसितं
 

नाघ्रातं न निरूपितं न कलितं नोदश्ञ्चितं नोम्भितम्४८
 

 
यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः

को वैरिञ्च[^२] विमानहंस भवतस्तस्मिन्निवासग्रहः

यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छल द्विन्दुनि
 

स्वच्छन्दं तव सिद्धसिन्धु[^3]सलिले तत्रोचिताः केलयः४९

 
वापीं दूरे किरति कुरुते नो मृणालीषु लीलां

नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्

किं तु क्लान्ति वहति नलिनीनाललग्नाग्रकण्ठः
 
६९,
 

क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः५०

 
शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-

रस्फोटि स्फटिकामल: करटिनां[^४] यस्मिन्नवाप्तोदये

तं दृष्ट्वैव कुरङ्ग[^५]केतनमहो मुग्धः स दुग्धाम्बुधिः
 

किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः५१

 
तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो
 

यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्

युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे
 

त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्५२
 
३. गङ्गाजले. ४. हस्तिनामू.
 

 
[^
.] हे रत्नवणिक्.
[^
.] हे ब्रह्मदेववाहन हंस.
 

[^३] गङ्गाजले.
[^४] हस्तिनाम्.
[^
] चन्द्रम्.
 
७ द्वि० गु०