This page has not been fully proofread.

अन्योक्तिमुक्तालता ।
 
अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-
र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः ।
एषा वैकैटिक स्फुटैव पुरतः सा पामराणां पुरी
 
यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः ॥ ४७ ॥
यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां
भत्ते धैर्यधुरां जगत्रयजयस्मेरः स येन स्मरः ।
तन्मल्लीमुकुलं बनेऽत्र विजने केनापि नोतंसितं
 
नाघ्रातं न निरूपितं न कलितं नोदश्चितं नोम्भितम् ॥ ४८ ॥
 
यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः
को वैरिञ्च विमानहंस भवतस्तस्मिन्निवासग्रहः ।
यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छल द्विन्दुनि
 
स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः ॥ ४९ ॥
वापीं दूरे किरति कुरुते नो मृणालीषु लीलां
नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम् ।
किं तु क्लान्ति वहति नलिनीनाललग्नाग्रकण्ठः
 
६९,
 
क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः ॥ ५० ॥
शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-
रस्फोटि स्फटिकामल: करटिनां यस्मिन्नवाप्तोदये ।
तं दृष्ट्वैव कुरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः
 
किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः ॥ ५१ ॥
तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो
 
यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात् ।
युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे
 
त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम् ॥ ५२ ॥
 
३. गङ्गाजले. ४. हस्तिनामू.
 
१. हे रत्नवणिक्. २. हे ब्रह्मदेववाहन हंस.
 
५० चन्द्रम्.
 
७ द्वि० गु०