This page has been fully proofread once and needs a second look.

६८
 
काव्यमाला ।
 

यस्य भ्राम्यन्मकर निकरक्कालान्तमूर्तेरसार-

स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः

तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
 

ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन४१

 
निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः

संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः !.

किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु काक्वापि ते
 

किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः४२

 
नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दै स्तथा चान्दनै-
निःस्यन्दैः

र्नि:स्यन्दै:
सह वालवालवलये युक्तो निषेकक्रमः

आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
 

संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः४३

 
केलिं कल्पय कोलंल[^२]बाल लवलीवल्लीदलान्याहर-

नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्

म्लानिं मुञ्च मयूर दूरय भयं दर्पाश्ञ्चितःत: पञ्चतां

युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः४४

 
कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्युमुन्द्रि
 
तं
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः

तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-

भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः४५

 
खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते
 

पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः

हा जम्बालकदम्बचुम्बिनि मदभाभ्राम्यद्वकालम्बिनि
 

भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः४६
 

 
[^
.] नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं

मलयजाळेपावलेपावहृलेपावहम्' इति स्तुतिकुसुमाञ्जलौ ( ३३।६ ) जगद्धरः 'नासीरं धनसारः'

इति तहीट्टीकायां रत्नकण्ठः .
[^
.] सूकरशिशो.
[^
] त्वम्. त्वम्.