This page has not been fully proofread.

६८
 
काव्यमाला ।
 
यस्य भ्राम्यन्मकर निकरक्कान्तमूर्तेरसार-
स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः ।
तत्ते पाथः पवनजनितोत्तालकल्लोलजालं
 
ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन ॥ ४१ ॥
निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः
संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः !.
किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु कापि ते
 
किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः ॥ ४२ ॥
नासीरद्रवनिर्झरैर्मृगमदस्यन्दै स्तथा चान्दनै-
निःस्यन्दैः सह वालवालवलये युक्तो निषेकक्रमः ।
आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः
 
संनद्धो यदयं निबद्धजगतीदाहमहोऽवग्रहः ॥ ४३ ॥
केलिं कल्पय कोलंबाल लवलीवल्लीदलान्याहर-
नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम् ।
म्लानिं मुख मयूर दूरय भयं दर्पाश्चितः पञ्चतां
युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः ॥ ४४ ॥
कुञ्जे कोरकितं करीरतरुभिकाभिरुन्युद्रित
 
यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः ।
तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-
भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः ॥ ४५ ॥
खेलद्वालमृगाक मौलिरमणीदोः कन्दलान्दोलिते
 
पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः ।
हा जम्बालकदम्बचुम्बिनि मदभाम्यद्वकालम्बिनि
 
भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः ॥ ४६ ॥
 
१. नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाइमीरादिनिरादरं
मलयजाळेपावलेपावहृम्' इति स्तुतिकुसुमाञ्जलौ ( ३३।६ ) जगद्धरः 'नासीर धनसारः'
इति तहीकायां रत्नकण्ठः २. सूकरशिशो. ३. त्वम्.