2025-12-15 03:21:43 by akprasad
This page has been fully proofread twice.
<page>
<verse text="A" n="35">एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता
मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च।
किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-
लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥
</verse>
<verse text="A" n="36">सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां
नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्।
वारंवारमुदारवारणरणव्यापारपारंगमो
दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥
</verse>
<verse text="A" n="37">यत्केलिमन्थरमरालमराल[^१]बाल-
शेवालकोमलमलं विमलं मृणालैः।
तत्पश्य शुष्यति सरः प्रसरत्तुषार-
रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥
</verse>
<verse text="A" n="38">त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो
रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः।
दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -
र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥
</verse>
<verse text="A" n="39">रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः।
तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥
</verse>
<verse text="A" n="40">वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-
मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्।
देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः
पश्योदेति समुद्र मुद्रिततमस्तोमस्तमी[^२]वल्लभः॥४०॥
[^</verse>
<footnote text="A" mark="१] ">कुटिल.
[^</footnote>
<footnote text="A" mark="२] ">चद्रः.
</footnote>
</page>
<verse text="A" n="35">एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता
मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च।
किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-
लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥
<verse text="A" n="36">सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां
नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्।
वारंवारमुदारवारणरणव्यापारपारंगमो
दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥
<verse text="A" n="37">यत्केलिमन्थरमरालमराल[^१]बाल-
शेवालकोमलमलं विमलं मृणालैः।
तत्पश्य शुष्यति सरः प्रसरत्तुषार-
रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥
<verse text="A" n="38">त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो
रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः।
दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -
र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥
<verse text="A" n="39">रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः।
तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥
<verse text="A" n="40">वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-
मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्।
देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः
पश्योदेति समुद्र मुद्रिततमस्तोमस्तमी[^२]वल्लभः॥४०॥
[^
<footnote text="A" mark="१
[^
<footnote text="A" mark="२
</page>