This page has not been fully proofread.

अन्योक्तिमुक्तालता ।
 
एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता
मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च ।
किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-
लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः ॥ ३५ ॥
सोढं येन पयोभृतां दिवि दलन्नीलारविन्दयुतां
नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम् ।
वारंवारमुदारवारणरणव्यापारपारंगमो
दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः ॥ ३६ ॥
यत्केलिमन्थरमरालमैरालबाल-
शेवालकोमलमलं विमलं मृणालैः ।
तत्पश्य शुष्यति सरः प्रसरतुषार-
रुद्धं विरुद्धविधिरेव विधिः किमन्यत् ॥ ३७ ॥
त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो
रोलम्बाकुलकम्प्रकुङ्मलकुलक्लान्तो न कः केतकः ।
दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -
दूरं येन गतो गलत्कमलिनीलीलारसः सारसः ॥ ३८ ॥
रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः
 
कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः ।
तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः
 
स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः ॥ ३९ ॥
वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-
मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम् ।
देवः कीरपुरंधिहारलतिकाकारैरुदारैः करैः
 
पश्योदेति समुद्र मुद्रिततमस्तोमस्तैमीवल्लभः ॥ ४० ॥
 
१. कुटिल. २. चद्रः.