This page has been fully proofread once and needs a second look.

किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता
वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।
चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे
यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥
नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं
नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।
चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं
किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥
अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः
प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।
तत्ते कालं कतिपयमयं भाति खद्योतपोतं
द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥
पुष्पोत्करेषु च फलेषु च सावलेप-
स्त्वं कन्दलेषु च दलेषु च सावहेल:।
किं मुग्ध दग्धमकरोः सुरभेरगार-
मङ्गारकार सहकारमकारणेन॥३२॥
याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे
मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।
तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका
तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥
लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-
रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।
प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं
गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥
 
१. सुन्दरम्.