This page has not been fully proofread.

१५५
 
Appendix D
 
92. (c ) Arj, Ravi, Rdr ० श्चरणार्धरुद्ध ० ; Ravi कृत्वाश्रुपूर्णे
दशौ; Rdr कृत्वाश्रुपूर्णो दृरां; चरणाम • of Vema is quite nor nal
' tiptoe '; चरणार्ध • is Lectio Difficilior. (d ) Arj,
Ravi. Rdr पथिकस्तथापि ; Arj ध्यायन् पुनर्वीक्षते ; Ravi ध्यायन्
मुहुः क्षीयते .
Again and again he loses himself in desire :
 
-
 
66
 
आशां joined with ध्यायन् unsuitably" - Fris.
वीक्षते.
 
Rár ध्यायंश्विरं
 
(b)
 
Ravi
 
94. ( a ) Arj, Ravi, Rdr व्यलीककथाश्रितां
gives the metrically defective मुग्धे त्वया विनिश्रितं.
95. (a) Ravi रचितश्चिरं (c)
 
धृतमिदं चेतः
 
(d) Rdr सज्जो मान ०.
 
96. ( a ) Arj सख्यालापा;
 
Rdr
 
धैर्ये कर्तुमपीहितं
 
Rdr सान्त्वालापा ( ९ ) Arj
 
इति हि चपलो ; Arj तथापि हि ; Rar इति च बहुलो ;
 
tion of the stanza.
 
'
 
d) Rdr
हृदयदयिता कान्ता कामं. Rdr has an entirely different concep-
He understands that the lover is here
speaking of his beloved who continues to be sulky in spite
of his blandishments: इति कृतेऽपि तस्या मानारम्भो बहुलः ।
अहं च तां त्यक्तुं नोत्सहे ।
 
97. ( a ) Arj स्वयं बन्धनाद (b ) Arj वासो विश्लथ •
(c) Arj सांप्रतमहं
 
98. ( a ) Arj
 
(d ) Arj कोऽयं ; Aj रतं नु वा कथमिति
 
निर्मूलमुन्मध्यते
 
Arj, Rdr प्रेयांस्तदोपेक्षितः
 
(c) Rdr कण्ठः शोष ०
 
0.
 
101. (b) Ravi, Rdr मदनालसेन (c) Rdr प्रणयान्त-
कोपात् (d) Rdr नोपेक्षितो.