2025-04-20 14:32:36 by ambuda-bot
This page has not been fully proofread.
अमरुशतकम्
१५०
प्रति सहर्षनम्रता कृता
(c) Arj, Ravi, Rdr न दृष्टेः शैथिल्यं
मिलन ; Rdr मिलन इच; न दृष्टिः शैथिल्यं भजते is too formal
to satisfy us. (d) Arj, Rdr निगूढान्तः कोपा; Ravi निगूढान्त:-
कोपात्; Arj and Rdr take it as an attribute of संवृतिः
which as Fris remarks is too explicative. The reading संप्रति-
रियं of Simon is indeed a case of mislection and not of
Lectio Difficilior; for a majority of Mss of Vema consult.
ed by us give the reading संवृति: .
57. (b) Arj दृशं सुरचितां; Rdr दृशं सुरुचिरां; Rdr नो
लजया (c) Arj, Rdr लोकोऽप्येष (d) Rdr दीर्घोऽनुरागानल:.
58. (a ) Arj, Ravi, Rdr श्रुत्वा नामापि यस्य ;
Rdr जायतेऽङ्गं समन्तात् (c) Ravi
Arj, Ravi,
कण्ठग्रहणसरभसस्थायिनि
(d) Rdr भग्ना नो मानचिन्ता ; Arj Rdr मयि पुनर्वज्रमय्यां
कदाचित् ; Ravi कदा नु ; Arj interprets भग्ना = निन्द्या and
he remarks-यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नहं मानं करोमि ।
accursed thought of sulking comes to me at a time when I
should be prepared for a kiss! Arj considers this stanza as
spurious - अयमपि श्लोकः प्रक्षेपक इब संभाव्यते । परं विरुद्धो नास्ति ।
The
59. (c) Arj दुर्जनैः प्रलपितं कर्णेऽनिशं ; Rdr दुर्जनैः प्रलपितं
कर्णे विषं (d ) Arj, Rdr दुःखानुवर्त्याः पुनः; this is certain-
ly superior to दुःखानुवृत्या ; Arj explains दुःखेनानुवर्तितुं शक्यन्ते ।
दुराराध्या इत्यर्थः ।
62. (a) Arj वियोग विधुरं ; Arj सालसं ; Arj explains :
सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । ; Rdr लम्बाल-
कान्तं मया (b) Arj जातकान्ति रभसप्राप्ते ; Rdr संभूय क्षणतः
सुकान्ति सरसं प्राप्ते (c) Arj रतिक्रेलिकालसरसं ; Rdr रतिके-
लिकालरभसं
1 d) Arj • द्यत्पीतं ; Arj वदनकं वक्तुं न तत्पार्यते
Rdr वदनकं तत्केन विस्माते.
१५०
प्रति सहर्षनम्रता कृता
(c) Arj, Ravi, Rdr न दृष्टेः शैथिल्यं
मिलन ; Rdr मिलन इच; न दृष्टिः शैथिल्यं भजते is too formal
to satisfy us. (d) Arj, Rdr निगूढान्तः कोपा; Ravi निगूढान्त:-
कोपात्; Arj and Rdr take it as an attribute of संवृतिः
which as Fris remarks is too explicative. The reading संप्रति-
रियं of Simon is indeed a case of mislection and not of
Lectio Difficilior; for a majority of Mss of Vema consult.
ed by us give the reading संवृति: .
57. (b) Arj दृशं सुरचितां; Rdr दृशं सुरुचिरां; Rdr नो
लजया (c) Arj, Rdr लोकोऽप्येष (d) Rdr दीर्घोऽनुरागानल:.
58. (a ) Arj, Ravi, Rdr श्रुत्वा नामापि यस्य ;
Rdr जायतेऽङ्गं समन्तात् (c) Ravi
Arj, Ravi,
कण्ठग्रहणसरभसस्थायिनि
(d) Rdr भग्ना नो मानचिन्ता ; Arj Rdr मयि पुनर्वज्रमय्यां
कदाचित् ; Ravi कदा नु ; Arj interprets भग्ना = निन्द्या and
he remarks-यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नहं मानं करोमि ।
accursed thought of sulking comes to me at a time when I
should be prepared for a kiss! Arj considers this stanza as
spurious - अयमपि श्लोकः प्रक्षेपक इब संभाव्यते । परं विरुद्धो नास्ति ।
The
59. (c) Arj दुर्जनैः प्रलपितं कर्णेऽनिशं ; Rdr दुर्जनैः प्रलपितं
कर्णे विषं (d ) Arj, Rdr दुःखानुवर्त्याः पुनः; this is certain-
ly superior to दुःखानुवृत्या ; Arj explains दुःखेनानुवर्तितुं शक्यन्ते ।
दुराराध्या इत्यर्थः ।
62. (a) Arj वियोग विधुरं ; Arj सालसं ; Arj explains :
सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । ; Rdr लम्बाल-
कान्तं मया (b) Arj जातकान्ति रभसप्राप्ते ; Rdr संभूय क्षणतः
सुकान्ति सरसं प्राप्ते (c) Arj रतिक्रेलिकालसरसं ; Rdr रतिके-
लिकालरभसं
1 d) Arj • द्यत्पीतं ; Arj वदनकं वक्तुं न तत्पार्यते
Rdr वदनकं तत्केन विस्माते.