This page has not been fully proofread.

अमरुशतकम्
 
१४८
 
as the lover is speaking about his beloved, the emotional
तन्व्याः is more suitable than the neutral तस्याः
 
43. (a) Arj, Rdr यावन्त्येव पदानि ; thus Arj, and Rdr
have a strict correlation यावन्त्येव... तावन्त्येव ; Ravi शिक्षिता;
• न्यलीकपिशुनै
explained as मिथ्यादुष्टैः (b Arj,
Rdr which is stylistically very similar. ( (c) Arj
प्रारेभे, perfect, which is unique in अमरु; Ravi पुरतो;
 
Rdr
 
J
 
this
 
is unnecessary, as we have पत्युः पुरः already; SO this
sounds like an enforced emphasis; Ravi मनसिजस्याज्ञा
 
44. (b) Arj कोपाञ्चितभ्रूलतं; Ravi किञ्चिन्नतभ्रूलतं ; Rdr
किं चाञ्चितभ्रूलतं ; Arj comments कोपशब्दप्रयोगेण बहुमानरोष एव
पोत्रं प्रापितः । तस्मात् ' किं चाञ्चितनूलतम् ' इति यत्कैश्चित्पाठान्तरं
कृतं तद् व्यर्थश्रमपर्यालोचितमरमणीयं च मन्यामहे । (c) Arj, Ravi,
Rdr बाप्पाम्बुपूर्णेक्षणं ईक्षणं which is synonymous with चक्षुः
is somewhat confusing, though Arjuna explains : बाप्पाम्बुना
पूर्णा संवरणायोपकान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् ।
 
-
 
45 (a) Ravi • तानवं कथमिदं ; Arj कस्मादकस्मादिदं ; Rdr
कम्पश्च कस्मादयं; अकस्मात् does not appear suitable; ' second-
ary readings are less expressive and weaken the text. Arj
gives only two questions instead of three'—Fris. (c) Ravi
स्वभावजमिति (d ) Ravi, Rdr चलितया; she left with a sigh;
वलितया would mean she turned with a sigh.
 
--
 
47. ( a ) Rdr • क्षीबाभिचार्य प्रिया explained as मां संकेतं
चालयित्वा (c) Arj, Ravi मां मुञ्च मुञ्चेति सा.
As Fris
remarks, after the pause मुञ्चेति, the demonstrative सा is
better. (d) Arj कोपप्रस्फुरिताधरा ; Ravi कोपात्प्रस्फुरिताधरा ;
Kavi विस्मयेते.