This page has not been fully proofread.

इति । स्पष्टार्थः । अनुक्ता संख्या शास्त्रान्तरादवगन्तव्येति भावः ॥ समचतु-
रश्रफलयोर्वर्गसंज्ञां वर्गस्व<flag>रू</flag>पञ्चार्यार्धेनाह
 
वर्गस्समचतुरश्रः फलञ्च सदृशद्वयस्य संवर्गः ।
 
यस्य चतुरश्रस्य क्षेत्रस्य चत्वारी बाहवः परस्परं समास्युः कर्णद्वयञ्च परस्परं
समं भवेत् तत्क्षेत्रं समचतुरश्रमित्युच्यते । स क्षेत्रविशेषो वर्गसंज्ञितो भवति ।
फलञ्च । तस्मिन् क्षेत्रे यत्क्षेत्रफलं भवति तदपि वर्गसंज्ञितं भवति । क्षेत्र-
फलसमुदायस्य वर्गसंज्ञा भवति । अभीष्टक्षेत्रस्यान्तर्भागे हस्तमितेश्चतुर्भिबाङ-
भिर्निष्यन्नानि यानि समचतुर आणि तानि क्षेत्रफलानीत्युच्यन्ते । एवं त्रिको.
णवृत्तादिक्षेत्रेधपि हस्तोन्मितचतुरपरिकल्पना जातानां चतुरश्रखण्डानां
फलसंज्ञा भवतीति वेद्यं । सदृशदयस्य संवर्गः । सदृशयोः परस्परतुल्ययास्सं.
व्यवोर्यस्संवर्गः परस्परकृतिस्स वर्गसंज्ञो भवति । स्वस्य स्वसंख्यया हननं व
र्गकर्मेत्युक्तं भवति ॥ उत्तरार्धेन घनमाह ।
 
सदृशत्र्यसंवर्गो धनस्तथा द्वादशाग्रस्स्यात् ॥ ३ ॥
 
तुल्यसंख्यात्रयस्य संवर्गः परस्परकृतिर्धनसंज्ञो भवति । स्वस्थ स्वसंख्यया गुणि
तस्य पुनरपि स्वसंख्यया हननं घनकर्मत्युक्तं भवति । तथा द्वादशाप्रक्षेत्रञ्च
घनसंज्ञं भवति। एतदुक्तं भवति । हस्तान्मितिदेविस्तृतेस्समचतुरश्रस्य स्त-
म्भादेवया मूले तिर्वगायतानि चत्वार्यश्राणि भवन्ति । तयाये चवारि । अधऊ
धंगतानि चवारि । एवं द्वादशभिरत क्षेत्रञ्च घनसंज्ञं भवतीति । अत्र