This page has been fully proofread once and needs a second look.

kenachidbuद्धिमता स्वबुद्ध्या परिकल्यैवं लिखितमिति । asminpakShe कलेः प्राग-
तीतास्समा लिख्यन्ते
 
खखखाभ्रार्कषNनागगोचन्द्राः प्राकूलेस्समाः ।
 
इति ॥ अष्टमेन सूत्रेण शशिनश्च पूर्वसूत्रोदितसूर्यबुधभृगुकुजगुरुशनीनाञ्च
मन्दवृत्तानि शनिगुरुकुजभृगुबुधानां शीघ्रवृत्तानि चाह।
 
kArdhAni मन्दवृत्तं शशिनश्छ ग छ घ <flag>८</flag> छ क यथेाक्तेभ्यः ।
क <flag>गु</flag> ग्ल कॢ <flag>द्रु</flag> तथा शनिगुरुकुjaभृगुबुdhoच्चशीघ्रेभ्यः ॥ ८ ॥
 
कस्य नवानाmardhaM kArdhAni। अर्धपञ्चmaiरपवर्तितानि वृत्तानीहोच्यन्त इत्यर्थः ।
शशिनो मन्दवृत्तं Cha सप्त। यthoक्तेभ्यः पूर्वसूत्रपठितेभ्यः सूर्यबुधादिभ्यssiद्धानि
वृत्तानि गादीनीत्यर्थः। ग्रहाणाञ्चांशाद्धि वृत्तपरिमितिः कल्प्यते। अतो ग्रहेभ्यो
वृत्तानि भवन्ति । तत्र सूर्यस्य मन्दवृत्तं ग त्रीणि । मन्दवृत्तमेव शशिसूर्ययो-
र्भवतीति । बुधस्य छ सप्त । भृगोः घ चवारि । कुजस्य 6 चतुर्दश। गुरोः छ
सप्त। शनेः क नव ॥ शनिगुरुकुजभृगुबुधोchchaशीघ्रेभ्यः। शीघ्रोच्चेभ्यः। शोघ्रोच्च-
निमित्तशीघ्रगतिवशाज्जातानि वृत्तानि कादीनि । शनेः क नव । गुरोः <flag>गु</flag> । ग
त्रीणि । उ त्रयोदश । षोडशेत्यर्थः । कुजस्य ग्ल । ग त्रीणि । ल पञ्चाशत् ।
त्रिपञ्चाशदित्यर्थः। भृगोः kLLi । क नव । ल पञ्चाशत् । एकोनषष्टिरित्यर्थः ।
बुधस्य <flag>दु</flag> । द श्रष्टादश । उ त्रयोदश । एकत्रिंशदित्यर्थः । अत्र मन्दशीघ्रवृत्तयोः
क्रमभेदस्स्यात् तेन मन्दस्फुटशीघ्रस्फुटयोर्न्यायभेदस्सूचितः । यथा शीघ्रभुजाफलस्य