This page has not been fully proofread.

सूर्यपुतानां तेषां मन्दोच्चांशांश्च सप्तमेन सूत्रेणाह ।
 
बुधभृगुकुजगुरुशनि नवरषहा गवांशकान्प्रथमपाताः ।
सवितुरमीषाञ्च तथा द्वा अखि सा कूदा क्लय खिच्य मन्दोच्च ॥७॥
 
बुधस्य पातांशाः न विंशतिः । भृगोः व षष्टिः । कुजस्य र चवारिंशत् ।
गुरोः ष अशीतिः । शनेः ह शतं । गवांशकान्प्रथमपाताः । उक्तानेतानेवांश
कान्मेषादितो गला व्यवस्थिता बुधादीनां प्रथमपातास्स्युः । प्रथमशब्देन
द्वितीयोऽपि पातो ऽस्तीति सूचितं । स च प्रथमपाताञ्चक्राधान्तरे स्थितस्स्यात् ।
विक्षेपमण्डलायमण्डलयास्संपातस्थानं पातशब्देनोच्यते । तड्युभयत्र भवति । ग
वेतिवचनात्तेषां पातानां गतिरभिप्रेता । गतिश्च विलोमा । पातविलोमा
इत्यनेन पातानां विलोमगवमुक्तं । अस्मिन्काले पातानां स्थितिरेवमित्युक्तं
भवति ॥ सवितुर्मन्दोञ्चं तथा द्वा। दा श्रष्टादश । वा षष्टिः । श्रष्टसप्ततिभागान्
तथा मेषादितो गत्वा स्थितं सवितुर्मन्दोञ्चमित्यर्थः । श्रमोषामुक्तानां बुधादीनां
मन्दोच्चानि ञखिरित्येवमादिभिरुक्तानि । बुधस्य मन्दोच्चं अखि दशाधिकशत-
इयभागाः । भूगोः सा नवतिभागाः । कुजस्य कूदा । हा शतं दा श्रष्टादश ।
श्रष्टादशाधिकशतभागाः। गुरोः लय । ह शतं ल पञ्चाशत् व त्रिंशत् ।
श्रशीत्यधिकशतभागाः। शनेः खिच्य । खि शतद्वयं च षट् य त्रिंशत् । ष
ट्त्रिंशदुत्तरशतद्वयभागाः। गवेतिवचनादेषामपि गतिरभिहिता । गतिश्चानुलोमा
चन्द्रोच्चवत् । अस्मिन्काल एव मन्दाञ्चस्थितिरित्युक्तं भवति । पातोच्चानां बटुना
 

 
Digitized by
 
Google
 
>