This page has not been fully proofread.

For more than one reason I think it will be worth while here to insert the introduction
of the Prakûçikâ, 1º. because it contains some peculiar views and statements not wholly
devoid of interest; 20. to show that the Cambridge manuscript is but a clumsy abridg-
ment of it; and, finally to give a specimen of the orthography common to most South-
indian manuscripts. The introduction then runs thus, according to BURSELL's copy:
 
हरिः। श्रीगणपतये नमः ॥ अविघ्नमस्तु ॥
 
नमामि परमात्मानं स्वतस्सवीर्यवेदिनं ।
विवानामादिवतारं निमित्तन्नगतामपि ॥
नमस्सकलकल्याणगुणतंत्रासभूमये ।
निरवयाय नित्याय महते ( ५ ) स्तु महोयमे ||
त्रिस्कन्धार्थविदा सम्यक सूर्यदेवेन बचना |
मंज़िप्पाटप्रोतास्सूत्रात्यी त्र प्रकाश्यते ॥
स्वाध्यायी श्वेतव्यः *) स्वाध्यायमधीयतेत्यर्त्यज्ञानपर्यन्ताध्ययनविधानेनार्थज्ञानो
पायतबार्त्य विहितस्त्रांगाध्ययनस्व तम्मात् ब्राह्मणेन निष्कारण पी वेदो
अध्येतव्यः । इति निष्कृय - विधानात वेदाङ्गानि च सञ्चणि कृतपने पि
संयसेत् । इत्यङ्गाध्ययनस्य कालकुप्तिविधानात्
 
छन्दः पादौ तु वेदस्य हस्ती कल्पो ऽत्र पद्यते ।
मूवं व्याकरणं प्रोतो ज्योतिपन्नेत्रमुच्यते ।।
शीना (1) प्राणन्तु वेदस्य निरुजी श्रोत्रमुच्यते ||
 
इत्यङ्गविशेषकृतिम्मरणे तत्तदाध्ययनाभावे बेदुरुषम्य तत्तदङ्गवैकल्यं भवति ।
तस्मात्रैवाणकैिर्वेवद्ध्येतव्यतयापि ग्राहयेषु पदस्वप्यंगेषु
 
---------
 
1) The Mss, write ddhy, Jghy insteail of dhy, ghy.