This page has not been fully proofread.

10
श्रार्यभटीये
 
भवति॥ पञ्चमेन योजनपरिमितिं भूम्यादेजनप्रमाणञ्च प्रदर्शयति ।
नृषि योजनं जिला भूव्यासो केन्दोञिा गिण क मेरो
भृगुगुरुबुधशनिभौमाश्शशि उञणनमाशकास्समार्कसमाः ॥५॥
 
1
 
मयः *)
 
Bail is
 
नृषि योजनं | नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्य प्रमाणं
भवति॥ जिला भूव्यासः। ञि सहस्रं ला पञ्चाशत् । एतानि भूमेर्व्यासप्र-
माणयोजनानि ॥ अर्केन्दोञिा गिण । अर्कमण्डलस्य व्यासप्रमाणयोजनानि
घिञा इति। घिचवारि शतानि | रि चवारि सहस्राणि | ञ दश | इ-
न्दोर्गिण इति । गि त्रिशतं | | पञ्चदश || क मेरोः। मेरोर्व्यासपोजनप्र-
माणं क। एकमित्यर्थः || भृग्वादीनां बिम्बयोजनानि क्रमाच्छशिनो बिम्बस्य
योजनव्यासात अंशत्रशणांशनांशमांशतुल्यानि । पञ्चांशदशांशपञ्चदशांशविं
शांशपञ्चविंशांशतुल्वानीत्यर्थः || शशिकक्ष्यासाधिता ते व्यासाः । ती विष्क
म्भार्धकृताश्चन्द्रस्य योजनकर्णभक्ता लिता भवन्ति । पुनरपिता विका
कृतास्स्वस्वमन्दकर्णशीघ्रकर्णयो योगार्धकृतास्फुठा भवन्ति । इत्युपदेशः । तथाच
 
त्रिचतुः कर्णत्यातास्ते द्विघ्नास्त्रिज्यया कृताः।
 
इति । अत्र चन्द्रस्य योजनकर्णश्चन्द्रस्य मध्ययोजनकर्णः ॥ समार्कसमाः ।
युगसमा युगाभगणसमा इत्यर्थः || ग्रहाणां विषुवत उत्तरेण दक्षिणेन
*) सूर्यसिद्धान्ते ग्रहयुत्यधिकारे १४