This page has not been fully proofread.

X
 
PREFACE.
 
र्गमिते सोराब्दे गते त्रयोविंशतिवर्षे ग्राचापर्य्यभटः पुरातनानि कालक्रि-
यागोळलौकिकगणितप्रतिपादकानि शास्त्राणि कालदेघीयत्तसंप्रदायविच्छेदय
न्यवेकल्यादिवनितेन दुग्गणितविसंवादेन (I) किञ्चित्करणान्यालोच्च *) सन.
दुग्गणितज्योतिषशास्त्रञ्चिकीर्षुः तादृशज्योतिर्ज्ञानवी जलाभाय ज्योतिश्चक्रग्रहादे-
रादिवतारं भगवन्तं स्वयंभुवनमलैस्तपोभिराराधयामास । ततः प्रसन्नो भग-
वांस्तस्मै तादृशमतीन्द्रियमतिरहस्य कालक्रियागोज्ञानवीनभवं विदेश । ततो
ज्यमाभिस्तदुपदिष्टं सर्ववीजभूतं दशभिर्गीतिसूत्रेस्तत्परिकरभूतलीकिकगणि-
तवीनं स्वबुद्ध्याभ्यूहितमेकेनायीसूत्रेण संक्षिय लोके प्रकाशयामास । ततो
अष्टाधिकशतैरायीसूत्रैर्गणितकालक्रियागोलबीजोपयोग दिआत्रेण दर्शयामास ।
तद्दिमाचार्य्यार्थ्यभटमुखारविन्दान्निर्गतं प्रवन्धदयात्मकं ज्योतिश्शास्त्रमस्माभि
व्यीचिख्यासितं ॥
 
Sûryadeva must have lived a considerable time after the great Bhaskara, in an age
when the living breath of science had already parted from India. In the foregoing ex-
tract it will have been observed that he had not the faintest notion how Aryabhata could
have got at his elements of astronomy by mere observation and calculation. The acquir-
 
---------
 
*) This statement coincides with another found in a stanza from an unknown author:
 
सिद्धास्तपञ्चकविधावपि दृग्विरुड
मौथोपरागमुख खेचरचारकृतौ ।
सूर्यः स्वयं कुसुमपुर्यभवत् कलो तु
भूगोल वित् कुलप ग्रार्यभटाभिधानः ।।
 
It is not true that Aryahhafa eould have correeted the Romaka-Siddhanta, for the epoch of this work is posterior to
Aryabhata's (see Dr. Bhâu Dâjî, in Journ. R. As. Soc. of 1865, p. 407). Yet, in a general sense, it may be
affirmed that our author has been the reformer of Indian astronomy.