This page has not been fully proofread.

तद्भावभावनायुक्तं तन्देवा ब्राह्मणं त्रिः |
तस्मात् पूर्वमधोक्तु ज्योतिज्ञीनन्दिवोत्तमाः ।
धर्मशास्त्रततः पश्चात् यज्ञकम्नविधिः क्रियाः ।
तस्मात् पुण्यं समं वेदवचनुसनातनं ॥
स्वनध्येयमव्यत्रीहाणेस्तंशितव्रतैः ।
 
IX
 
तथाच लगडाचार्यः ।
 
या शिवा मयूराणां नागानां मणयो यथा ।
तथा वेदांगशास्त्राणां ज्योतिष मूनि स्थितं ।।
वेदा हि यज्ञार्त्यमभिप्रवृत्ताः कालानुपूवी विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञं ||
इति ॥ एतच्च गणितजातकशाखाव्यस्कन्धत्रयात्मकं । तयाच वृद्धगर्गः ।
गणितं जातकं शाखां यो वेत्ति दिनपुंगवः |
त्रिस्कन्धो विनिर्दिष्टसंहितायारच सः ||
 
इति ॥ तत्र कालक्रियाव्यस्य ग्रहगणनादेगीळाव्यस्त्र ज्योतिश्चक्रयभ्रमणध
रित्रीसंस्थानादेञ्च प्रतियादको ज्योतिषशास्त्रांशको गणितस्कन्चः ॥ जननकाल
कम्मीनुष्ठानकालयोरुदयलग्नादिवशात् जातकर्म्मानुष्ठानादीनां शुभाशुभप्रतिपाद-
को होरानातककालमुहूर्त्तविधानादिशब्दवाचकांशी व्रातकस्कन्धः ॥ ग्रहचा
रांत्यातादिवशान्जगच्छुभाशुभप्रतिपादकरशाखासंहितादिशब्दवाच्या गावा
स्कन्धः। द्र्वमेतैस्त्रिभिस्स्कन्धेरे कैकस्कन्धगतनानादेच बहुधा विप्रकीर्ण यां.
विषामयननाम वेदपुरुषस्य प्रधानमंगमवश्वमध्येतव्यमिति सिद्धं । तत्र वरा-
हकल्पस्यास्य सप्तमे मन्वन्तरे वर्त्तमानाष्टाविंशचतुर्युगस्य कल्यादेः खलपडु