This page has not been fully proofread.

काव्यमाला ।
 
खण्डिता नायकं प्रातस्तनसमीरणाभेदेन वक्ति-
-
 
चपलभुजंगीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त ।

अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥

 
चपलेति । प्रातःकालीन वायो । अथवा प्रातःकाले सदा निरन्तरमागतिरागमनं यस्य

एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते । चपला या भुजंग्यः सर्पिण्यस्ताभि-

र्भुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानर्हत्वं व्यज्यते । अथ च चपलाः । एवं च सर्व-

जनवेद्यचाञ्चल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते । भुजंग्यो वेश्यास्ताभिर्भुक्तो-

ज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं ग

न्धम् । भोगार्थे परिगृहीतमिति भावः । वहतीति । निशि रात्रौ भ्रमणशील । अथ च

रात्रिभ्रान्तिमन् । एवं च रात्रौ तव पैशाच्यमेव जायत इति व्यज्यते । अपरदिशम् ।

अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णो कर्तुम् । अथ च सफलां कर्तुम् ।

गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥
 

 
काचित्कस्याश्चिदवस्थां वक्ति -
 
--
 
चिरपथिकद्राघिममिलदलकलताशैवलावलिग्रथिता ।
 

करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥ २२४ ॥

 
चिरपथिकेति। चिरकालीनो यः पथिकस्तस्य दैर्येण । अतिविलम्बेनेति यावत् । मि-

लन्त्यः । संस्काराभावादिति भावः । याः केशरूपलतास्तद्रूपा या शैवलपङ्किस्तया । प-

क्षेऽलकलतावदित्यर्थः । प्रथिता । युक्तेति यावत् । अत्र लतापदं परस्परसंलग्नतामा वे-

दयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुः-

खवत्खातिशयो ध्वन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम ।

'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति सं-

बुद्धिः । द्वाघिम्णा दैर्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥

 
नायको नायिकां वक्ति-
-
 
चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।
 

धूलिभयादपि न मया चरणहतौ कुश्चितं चक्षुः ॥ २२५ ॥

 
चण्डीति । हे चण्डि । एवं च स्वस्थानपराधित्वं ध्वन्यते । ईषचञ्चलचेलेन प्रकटो-

चर्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताडन-

त्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्यन्तासक्तः, अतो मानं परि-

त्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥
 

 
कश्चित्कंचिद्वक्ति-
-
 
--
 
चलकुण्डलचलदलकस्खलदुरसिजवसनसजदूरुयुगम्

जवनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६ ॥
 
Si Gurgeshwari Digital Foundation