This page has not been fully proofread.

आर्यासप्तशती ।
 
१४९
 
हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्देन व्यवहरन्ति तदभिप्राये-

णेदम् । यद्वानवेक्षितपृष्ठेन स्वपश्चाद्भागानवलोकनेन । एवं च भीतिशून्यवेन विकलवं

व्यज्यते । जघनांशुकमपि वोढुं नशतेन । एवं च विरहक्षीणतया वाससि रूपत्वं

ध्वन्यते । एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासक्तिमालोच्याहमपि तन्नि-

मनमनस्का जातास्मीति नायिका वक्तीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं

करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशक्तेनेति वचनात्तथा मुषितास्मि

यथा जघनांशुकमपि वोढुमसमर्थेवेत्यवधारणार्थक इवशब्दः ॥

 
प्रणयकोपमवलम्ब्य सुप्तां नायिकां प्रति सखी वक्ति-

 
आकुञ्चितैकजचं दरावृतोर्श्वोरु गोपितार्धोरु ।
 

सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥ ८९ ॥

 
आकुश्चितेति । आकुश्चितैका जङ्घा यस्मिन्, दरमीषदावृत्त ऊर्ध्वमूर्यत्र, गोपितोऽत्य-

न्तमाच्छादितोऽरुर्यत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेष-

णान्येतानि । सुतनोरिदं शयनम् । 'स्यान्निद्रा शयनम्' इत्यमरः । एवं च त्वमेवैनां प्रसा-

दयेति व्यज्यते । यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥
 

 
सखी गायकं प्रति नायिकासक्ति विशेषमाह-
-
 
आदाय घनमनल्पं ददानया सुभग तावकं वासः ।
 

मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥ ९० ॥

 
आदायेति । अकल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहि-

ण्या । एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च । कतिपयै-

दिनैर्निःखा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र

का वार्ता त्वदङ्गसङ्ग इति व्यज्यते ॥
 

 
कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योक्त्या वक्ति
--
 
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
 

एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥ ९१ ॥

 
आस्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय । अव-

केशी निष्फलः । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आस्तामिदं वरम् । अत्र हेतुमाह -

एतस्मात्फलितात्केवलम् । एवं चान्यफलाभाव इति भावः । उद्वेगमधैर्यादि फलम् ।

क्रमुक इत्युपक्रम्य 'अस्य तु फलमुद्वेगम्' इत्यमरः । अधिगच्छ जानीहि । एवं चैतस्या-

धिकारे संपादिते तवोद्वेग एव भविष्यतीति ॥
 

 
दुष्टावलम्बनपुरःसरारब्धकार्यस्यावश्य मनर्थ जनकत्वमिति कश्चिदन्योक्त्या वक्ति-
-
 
आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।

उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ९२ ॥
 
DF