This page has not been fully proofread.

काव्यमाला ।
 
कर्णे शब्दं कुर्वन्दुनोति । 'मणितं रतिकूजितम्' इत्युक्त्या कूजितशब्दः शब्दसामान्याभि-

धायकः ॥
 

 
प्रथमं संजातलाघवस्योत्तरकालीनगौरववत्त्वेऽपि न तदपगच्छतीति कश्चिद्वक्ति-
-
 
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिम्ना ।
 

वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥ ६० ॥
 
४०
 

 
अग्र इति । अग्रे प्रथमतो लघिमा लाघवम् । पक्षे ह्रस्वत्वम् । पश्चादनन्तरं महतापि

महिना गौरवेण । पक्षे दैर्घ्येण । नाच्छाद्यते । एवं च नवीनातिशयितप्रतिष्ठयापि न प्राक्त-

नाप्रतिष्ठा निराकर्तुं शक्येति भावः । अत्र दृष्टान्तमाह – दशावतारविदः । एवं चोत्तरो-

त्तरप्रतिष्ठाज्ञानवत्त्वमावेद्यते । त्रिविक्रमत्वादतिदीर्घत्वमावेद्यते । वामन इति ह्रस्व इत्य

भिदधति । एवं च परमेश्वरस्याप्येतादृशी गतिस्तत्र का वार्ता मनुजस्येति भावः । एवं

च तथा कर्म कर्तव्यं यथारम्भ एवं प्रतिष्ठा भवतीति ध्वन्यते ॥

 
काचिन्नवीनसपत्नीशङ्कितां समाधत्ते-
-
 
अङ्के स्तनंधयस्तव चरणे परिचारिका प्रियः पृष्ठे ।
 

अस्ति किमु लभ्यमधिकं गृहिणि यदाशङ्कसे बालाम् ॥ ६१ ॥

 
अङ्क इति । अङ्के स्तनंधयो बालकः, चरणे परिचारिका दासी, पृष्ठे प्रियः । आज्ञाकारी-

त्यर्थः । पक्षपाती वा । अतोऽधिकं किमु लभ्यमस्ति । 'अलब्धम्' इत्यपि पाठः । यद्वा

धिकं किमाशङ्कस इति योजना । गृहिणि । एवं च सर्वाधिकारवत्त्वं द्योत्यते । बालाम् ।

एवं च तथाविधज्ञानराहित्यं व्यज्यते । आशङ्कसे । एवं च सर्वसुखसत्त्वान्न बालाभीतिः

कर्तव्येति ध्वन्यते ॥
 

 
कयोश्विदासक्ति कश्चिद्वक्ति-
-
 
अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः ।

आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥ ६२ ॥

 
अधर इति । अधर उदस्त उच्चतां नीतः । चुम्बनार्थमिति भावः । कूजितम् ।

पीडाव्यञ्जकः खरः कृत इत्यर्थः । अक्ष्यामीलितम् । सुखाविर्भावादिति भावः । लो-

लितो मौलिः । परित्यजेति ज्ञापनार्थमिति भावः । नायकव्यापारपूर्वकमेते पर्यायेण

व्यापाराः । इति तरुणाभ्याम् । एवं च परस्परानुरागातिशयो व्यज्यते । अस्पर्शेऽपि

स्पर्शाभावेऽपि । रजोदर्शनेऽपीति वा । चुम्बनसुखमासादितमिव । एवं चैतादृशरीत्या

संतोषसंपादनेनासक्तिविशेषो ध्वन्यते । नायिका परकीया ॥
 

 
कश्चित्कस्यचिदवस्थां कंचित्प्रति वक्ति-
-
 
अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् ।

दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥ ६३ ॥
 
: सदनम् DF
 
1. Gurgeshwari Digital Fundation