This page has not been fully proofread.

आर्यासप्तशती ।
 
कश्चित्कंचिदुपदिशति-
-
 
अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य ।

श्रीकेशवयोः प्रणयी प्रजापतिर्नाभिवास्तव्यः ॥ ८ ॥
 
1
 
२३
 

 
अन्धत्वमिति । अन्धसमये क्रीडाकाले । अवलोकनानर्हत्वादिति भावः । अन्ध-

भावम् । बधिरकाले क्रीडाकालीनव्रीडाकरवाक्यकाले । 'द्व्यर्यैःथैः पदैः पिशुनयेच्च रहस्य-

वस्तु' इत्यादिना रतारम्भकालेऽश्लीलपदाभिधानस्य कामशास्त्रेऽभिधानात् । बधिरभा-

वमालम्ब्य । प्रजानां पतिः । एवं च महद्भिरप्येतादृशरीत्या स्थीयते तत्र का वार्तान्य-

स्येति भावः । श्रीकेशवयोः । एवं चैतादृशसंनिधिः स्नेहश्च दुष्प्राप इति ध्वन्यते । प्र-

णयी प्रीतिमान् । नाभिर्मध्यस्तत्र वसतिमान् । केकवनाभिवसतिमत्त्वाच्छ्रीकेशवयोः

सुरतसमयेऽपि ब्रह्मणो मध्यवर्तित्वमिति भावः । यद्वा नाभौ सविधे वास्तव्यं यस्य ।

एवं चातिनैकट्यं ध्वन्यते । अथवा नाभिवसतिमान् । उभयोः प्रणयी जात इत्यर्थः । य-

द्वोभयोर्नित्यसांनिध्यात्प्रजापतावुभयसांनिध्यम् । एतेन नाभिरवयवविशेष इत्यर्थे केशव-

संबन्धवत्त्वेऽपि श्रीसंबन्धाभाव इत्यपास्तम् । एवं च निकटवसतिमात्रं न पुरुषार्थः,

किं तु प्रीतिविशिष्टनिकटवसतिरिति भावः । एवं च प्रभ्वादिसविधे प्रभ्वादिप्रीतिविशि-

ष्
टनिकटवसतिकामस्त्वमसि, तर्ह्यनयैव रीत्या तिष्ठेति ध्वन्यते ॥

 
मूर्खसविधकृतपाण्डिल्यमनवाप्ततत्फलतया खिन्नं कश्चिदन्योक्त्या समाधत्ते-
,
 
-
अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
 

 
यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥ ९ ॥

अयीति । कोषकारः कीटविशेषः । वनेचराणाम् । एवं च कार्याकार्यविवेकविधु-

रत्वं ध्वन्यते । पुरः । गुणानां तन्तूनामुगिरणं कुरुषे । यद्विदार्य । एवं च पश्चात्प्रती-

कारानर्हत्वं व्यज्यते । विचारितमुदरं यस्य सः । कुत एते गुणा निःसरन्तीति विचार-

णायेति भावः । त्वं नासि खलु स ते लाभः । एवं च मूर्खाणाम गुणप्रकटनं न केवल-

मप्राप्तिकरम्, अपि त्वनर्थकरमिति ध्वन्यते ॥
 

 
दूती नायिकाप्रेमातिशयं नायके वक्ति-

अगणितमहिमा लङ्घितगुरुरघनेहः स्तनंधयविरोधी ।

इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥ १० ॥

अगणितेति । अगणितो महिमा कुलप्रतिष्ठा येन । महिमपदेनावश्यस्पृहणीयत्वं व्य-

ज्यते । लहितो गुरुः श्वशुरादिर्येन । तन्निषेधतिरस्कारादिति भावः । न विद्यते धनेच्छा

यस्य । स्तनंधयोऽत्यन्तबालः । एवं चातिस्त्रेहार्द्रलं ध्वन्यते । तद्विरोधी । प्रसवोत्तरम-

चिरात्संभोगे स्तन्यहानिर्भवतीति लौकिकम् । इष्टेच्छाविषयीभूता कीर्तिर्यस्य । एवं चा

कीर्तिभीतिशून्यत्वं ध्वन्यते । एतादृक्तस्यास्त्वयि रागः । प्राणनिरपेक्षः प्राणापेक्षा-

शून्यः । एवं चातिशयशालित्वं व्यज्यते ॥
 

 
Sri Gargeskiari Digital Foundation