This page has been fully proofread once and needs a second look.

निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृत पुस्तकानि ।
 
चरकसंहिता ।
अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-
तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
 
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
 
सर्वेष्वायुर्वेद निबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन व वरीवर्ति । प्राचीनस्या-
स्यातिगाम्भीर्येण दुरवगाहत्वात् सर्वेषामध्ययनाध्यापनयोरीरतीवासौर्यमासीत् तन्मा-
र्जनार्थं प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शित नाम्नी व्याख्या लब्धा तां
मिभिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति ।
 
मीमांसाशास्त्रसारः ।
 
( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थ प्रकाशः )
मूल्यं १ रूप्यकः, मार्गव्ययः ४ आ णकाः ।
अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशाशक
एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवगरस • हनमेवास्तीति व्युत्पित्सवोत्र
विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाइश स्त्रिंशास्त्रं नामशेषमिव बभूव ।
अतोऽत्र सहजप्रवेशेन तत्प्रावीण्यार्थमयं ग्रन्थो वेदान्तविशारदबिरुदेन अनन्तकृष्ण-
शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
 
भाट्टदीपिका ।
महामहोपाध्याय सर्वतत्रस्वतन्त्र खण्डले देवप्रणीता
श्रीशम्भुभट्टप्रणीतप्रभावलीच्या व्याख्या
 
( निवीतान्तो भागः १)
मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धामांनां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां-
सादर्शनमेव तेषूचपदमारोहति । भादृसांप्रदाये प्रणीतमी मांसानिबद्धसिद्धान्तानूहा-
पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अत्र च तच्छात्रेण शंभुभट्टेन
प्रभावलीनाम्न्या मूलमन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थो--भिर्मुद्रितोस्ति
 
पाण्डुरङ्ग जावजी,
निर्णयसागर/चा, आलयाधिपतिः