2023-03-26 07:16:11 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
  
  
  
  निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृत पुस्तकानि ।
  
  
  
   
  
  
  
चरकसंहिता ।
अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-
तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
   
  
  
  
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूपप्यकः ।
  
  
  
   
  
  
  
सर्वेष्वायुर्वेद निबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन व वरीवर्ति । प्राचीनस्या-
  
  
  
स्यातिगाम्भीर्येण दुरवगाहत्वात् सर्वेषामध्ययनाध्यापनयोरीरतीवासौर्यमासीत् तन्मा-
  
  
  
र्जनार्थं प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शित नाम्नी व्याख्या लब्धा तां
  
  
  
  मिभिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति ।
  
  
  
   
  
  
  
मीमांसाशास्त्रसारः ।
   
  
  
  
( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थ प्रकाशः )
  
  
  
मूल्यं १ रूप्यकः, मार्गव्ययः ४ आ णकाः ।
  
  
  
अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशाशक
  
  
  
एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवगरस • हनमेवास्तीति व्युत्पित्सवोत्र
  
  
  
विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाइश स्त्रिंशास्त्रं नामशेषमिव बभूव ।
  
  
  
अतोऽत्र सहजप्रवेशेन तत्प्राववीण्यार्थमयं ग्रन्थो वेदान्तविश शारदबिरुदेन अनन्तकृष्ण-
  
  
  
शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
   
  
  
  
भाट्टदीपिका ।
महामहोपाध्याय सर्वतत्रस्वतन्त्र खण्डले देवप्रणीता
  
  
  
श्रीशम्भुभट्टप्रणीतप्रभावलीच्या व्याख्या
  
  
  
   
  
  
  
( निवीतान्तो भागः १५)
  
  
  
मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धामांनां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां-
  
  
  
सादर्शनमेव तेषूचपदमारोहति । भादृसांप्रदाये प्रणीतमी मांसानिबद्धसिद्धान्तानूहा-
  
  
  
पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अतत्र च तच्छात्रेण शंभुभट्टेन
  
  
  
प्रभावलीनाम्न्या मूलमन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थोस --भिर्मुद्रितोस्ति
  
  
  
   
  
  
  
पाण्डुरङ्ग जावजी,
निर्णयसागर/चा, आलयाधिपतिः
चरकसंहिता ।
अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-
तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रू
सर्वेष्वायुर्वेद
स्यातिगाम्भीर्येण दुरवगाहत्वात् सर्वेषामध्ययनाध्यापनयो
र्जनार्थं प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शित
मीमांसाशास्त्रसारः ।
( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थ
मूल्यं १ रूप्यकः, मार्गव्ययः ४ आ
अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुः
एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवग
विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसा
अतोऽत्र सहजप्रवेशेन तत्प्रा
शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
भाट्टदीपिका ।
महामहोपाध्याय सर्वतत्रस्वतन्त्र खण्ड
श्रीशम्भुभट्टप्रणीतप्रभावली
( निवीतान्तो भागः १
मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धा
सादर्शनमेव तेषूचपदमारोहति । भादृसांप्रदाये प्रणीतमी
पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अ
प्रभावलीनाम्न्या मूलमन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थो
पाण्डुरङ्ग जावजी,
निर्णयसागर