This page has not been fully proofread.

निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृत पुस्तकानि ।
 

 
चरकसंहिता ।

अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-

तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
 

 
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूपयकः ।
 

 
सर्वेष्वायुर्वेद निबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन व वरीवर्ति । प्राचीनस्या-

स्यातिगाम्भीर्येण दुरवगाहत्वात्सर्वेषामध्ययनाध्यापनयोरीवासौर्यमासीत् तन्मा-

र्जनार्थं प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शित नाम्नी व्याख्या लब्धा तां

मिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति ।
 

 
मीमांसाशास्त्रसारः ।
 

 
( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थ प्रकाशः )

मूल्यं १ रूप्यकः, मार्गव्ययः ४ आ णकाः ।

अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावमांसाज्ञानमंतरा दुःशा

एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवगरस • मेवास्तीति व्युत्पित्सवोत्र

विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाइश स्त्रिं नामशेषमिव बभूव ।

अतोऽत्र सहजप्रवेशेन तत्प्रावण्यार्थमयं ग्रन्थो वेदान्तविश रदबिरुदेन अनन्तकृष्ण-

शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
 

 
भाट्टदीपिका ।

महामहोपाध्याय सर्वतत्रस्वतन्त्र खण्डले वप्रणीता

श्रीशम्भुभट्टप्रणीतप्रभावलीच्या व्या
 

 
( निवीतान्तो भागः १५

मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूकः ।

अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धामां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां-

सादर्शनमेव तेषूचपदमारोहति । भादृसांप्रदाये प्रणीतमी सानिबद्धसिद्धान्तानूहा-

पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अत च तच्छात्रेण शंभुभट्टेन

प्रभावलीनाम्या मूलमन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थोस भिर्मुद्रितोस्ति
 
OF
 

 
पाण्डुर जावजी,

निर्णयसागर/चालयाधिपतिः