This page has been fully proofread once and needs a second look.

शाखीति । वृक्षशिरसि । शाखिपदं घनतरच्छायावत्त्वं ध्वनयति । तच्चानेकजनाकी-
र्णत्वम् । शिखरपदं पतनार्हत्वं गमयति । समीरणचलकुलायमुसुखितम् । समीरणपदम-
निवारणीयतां द्योतयति । दोलायितपदं पतनभीतिमावेदयति । कर्मैकशरणम् । एवं च
दृष्टोपायविचारविधुरत्वं ध्वन्यते । अगणितभयम् । एवं च भयवत्त्वेऽपि तदगणनेनाति-
साहसवत्त्वं द्योत्यते । अशिथिलकेलि । एवं च सर्वथा चिन्ताशून्यत्वं व्यज्यते । खगमि-
थुनम् । खे गच्छतीति व्युत्पत्त्यान्यत्र गमनसामर्थ्येऽप्यगमनेन निजवसतावतिशयित-
प्रेमवत्त्वं ध्वन्यते । तेन चापरित्याज्यत्वम् । एवं चान्यत्र गन्तुं समर्थः खगोऽपि प्राक्तन-
कर्मभोगस्यापरिहार्यत्वमाकलय्य स्ववसतितिं बाधकवत्त्वेऽप्यपरित्यजन्क्रीडापरवशतयैव का-
लमतिवाहयति कथं पुनर्भवान्विवेकवान्महावीरोऽत्रयभीत्या स्थलं परित्यक्तुं विचारयती-
त्यनुचितं तवेत्यतः सुखेनानया सहात्र सुरतसुखमनुभवंस्तिष्ठेति ध्वन्यते । नायिका ना-
यकचित्तं व्याक्षिपतीति ऋजवः ॥
 
प्रतिबन्धवशात्संकेतानागमनेन कुपितं स्वकुटुम्बकान्तिकवर्तिनं नायकमन्योक्त्या
स्वापराधक्षमापनपुरःसरं संकेतं वक्ति--
 
शुक सुरतसमरनारद हृदयरहस्यैकसार सर्वज्ञ ।
गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥ ८० ॥
 
शुकेति । ज़ुक । एवं च वचनरचनानिपुणत्वं ध्वन्यते । सुरतरूपसङ्ग्रामे नारद तद्व-
र्धक । सङ्ग्रामपदेन निर्दयत्वं द्योत्यते । एवं च कामतन्त्राभिज्ञत्वमावेद्यते । यद्वात्यन्त-
रताभिलाषित्वमावेद्यते । हृदये । ममेति भावः । यानि गोप्यवस्तूनि तेषु सार मुख्यभूत ।
एवं च त्वदेकतानतापन्नामिति व्यज्यते । इदं त्वयापि विज्ञायत एवेत्याह– सर्वज्ञ ।
एवं च मदीयप्रेमातिशयाज्ञाने सर्वज्ञत्वं व्याहन्येतेति भावः । यद्वा 'सुरतसमरनारदहृदय'
इत्येकं पदम् । एवं च सर्वदा सुरतप्रकारचिन्तनकारित्वमावेद्यते । अथवा नारदपदस्य
शरीरावच्छिन्नात्मनि शक्त्या कदाचिच्छरीरस्य तूष्णींभावभवनार्हतया हृदयस्य तु तद-
भाववत्तयातिशयितसुरतसामर्थ्यवत्त्वमावेद्यते । रहस्यरूपः सन्मुख्यसाररूप । एवं च
त्वदतिरिक्तं ममान्यन्न रहस्यमिति भावः । यद्वा सर्वज्ञान्तमेकं पदम् । तथा च हृद्गतरह-
स्यजातप्रधानभूतस्यातिगोप्यत्वेऽपि तव तज्ज्ञानवत्त्वे संकेतस्थलं प्रति मदनागमनहेतुभू-
तश्वश्र्वादिनिर्भर्त्सननिवारणरूपस्य ज्ञानवत्त्वं सुकरमिति ध्वन्यते । गुरुजनसमक्षे मूक
एवं च सर्वदा संनिहितत्वेऽपि श्लेषकाक्कादिनापि श्वशुरादिसंनिधौ वार्ताद्यकरणेन धै-
र्यवत्त्वमावेद्यते । यद्वा गुरुर्जडः । रहस्यकारणानभिज्ञ इति यावत् । यो जनः । अर्था-
त्स्वीयो मदीयो वा । तत्समक्षमूक । एवं च स्वीयत्वेऽपि रहस्यकथनानर्हता विचारका-
रितयातिशयितविवेकित्वमावेद्यते । प्रसीद । जम्बूफलं दलय । एवं च प्राक्तनमदी-
यसंकेतभङ्गापराधमवगणय्येदानीं जम्बूवृक्षाधस्त्वया स्थेयम्, मयाप्यागम्यत एव झटिति
तत्रैरेति ध्वन्यते । एवं च फलमित्येकवचनं सहृदयम् । यद्वा संकेतगमनजनित विलम्बव-
शात्समये भक्ष्याप्राप्त्या क्षुधितं शुकमवलोक्य ममाविनयमयं गुरुजनाय निवेदयिष्यतीति