This page has not been fully proofread.

आर्यासप्तशती ।
 
१५७
 
महतेति । अत्यन्तप्रेमवता कृतमप्रियमपि सुभग सह्यतां याति । न दुःखदमित्यर्थः ।

अपिना सत्यत्वमावेद्यते । अर्थान्तरन्यासमाह — पुत्रोत्पत्त्या तारुण्यनाशनं दुःखाय नेति

निश्चितम् । एवं च नान्यथा शङ्कनीयमिति भावः । एवं च प्रियानिर्मिताप्रियेण खेदकर-

णमनुचितमिति ध्वन्यते । यद्वा खापराधजन्यातिभीत्या नायिकादर्शनोदासीनं नायकं

नायिकासखी वक्ति–सुभग । एवं च तवापराधेऽपि सा त्वामपेक्षते, अतस्त्वमत्यन्तं ध-

न्योऽसीति द्योत्यते । एवं चात्यन्तप्रेमवती सा त्वयि, अतस्त्वत्कृतापराधान्न गणयति,

अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति ध्वन्यते ॥

 
नायको नायिकासखीं वक्ति-
-
 
मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् ।

काञ्चनमयी विभूषा दाहाश्चितशुद्धभावेव ॥ ४१९ ॥
 

 
मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मयमत्येव रोचते । दाहेन

प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्णभूषणस्य नै-

मैल्यं तथा मानापगमोत्तरं नायिकाया नैर्मल्यम् । अतो न त्वत्कृतमानातिशयेन मम

दुःखम् । अपि तु सुखमेवेति ध्वन्यते । तेन च मानस्यास्थिरत्वम् ॥

 
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता मकारव्रज्या ।.
 

 

----------------------------------
 
यकारव्रज्या ।
 

 
दूती नायके नायिकासक्त्यतिशयं वक्ति-
यूनः
 
-
 
कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा ।
 

वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६० ॥

 
यून इति । सा नायिका कण्टकवृक्षानिव चेलाञ्चलग्राहकांस्तरुणांस्त्यजन्ती त्वामेव

पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम्, कण्टकविटपानि-

वेत्यनेन स्वाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते । वन इवेत्यनेन यूनां

बाहुल्यम्, सभीतिसंचरणशालित्वं च नायिकायामावेद्यते । पुर इत्यनेनावश्यसंचरणानर्हत्वं

द्योयते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथकलाकलापकुशलत्वम्, अथवान्ये स्त्री-

तुल्या इयत्यन्तानादरोऽन्ययुवखिति व्यज्यते । एवं च सर्वत्र सर्वेऽपि तस्यामत्यन्तासक्ताः,

सा तु त्वय्येवेति ध्वन्यते ॥
 

 
कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान्वक्ति
 
--
 
युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् ।
 

अन्तर्भवति भवत्खपि नामक्तस्तन्न विज्ञातम् ॥ ४६१ ॥
 

 
युष्माखिति । भोः पण्डिताः, वामात्रपाटवेन पाण्डित्यमात्रबलेन वयं भवत्सविधे

समागताः स्मः । 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम्' इति धियेति भावः । भव-

न्मध्येऽभक्तोऽन्नरहितः । दरिद्र इति यावत् । नान्तर्भवतीति विज्ञातमपि न । अपिनानु-
Sri Gurgeshwari Digital Fundarion