This page has not been fully proofread.

आर्यासप्तशती ।
 
१३५
 
-
 
पूर्वैरिति । हे गज, मदं मुञ्च । नन्वेतत्त्यागे किमित्यत आह - प्राक्तनै रेवाद्भुतैरा-

चरितैर्जरतोऽपि वृद्धस्यापि । 'जीनो जीर्णो जरन्' इत्यमरः । भवतः पूज्यता । एवं

च मदाभावेऽपि पूज्यतायाः सत्त्वान्मदकरणमनर्थकमिति भावः । न केवलं मदकरण-

मनर्थकम्, अपि तु दुरर्थकमित्याह – अस्य मदस्य गन्धायुवभिर्गअनीयोऽसि । एवं च

पूर्ववत्सामर्थ्याभावादस्मत्कृत मानवत्त्वेऽपि विधीयमाने मदो युवभिर्न सोढव्य इति ध्व-

न्यते । तेन च भीतिः ॥
 
-
 

 
यावत्पर्यन्तं नायकाङ्गसुखं नानुभूतं तावदेव गमने नकारः क्रियते, तदुत्तरं तु स्वयम-

त्यन्तासक्ता नायके भविष्यसीयत इदानीं मद्वाक्यं न तिरस्कुर्विति काचित्कांचिद्वक्ति -
--
 
प्रथमं प्रवेशिता या वासागारं कथंचन सखीभिः ।
 

न शृणोतीव प्रातः सा निर्गमनस्य संकेतम् ॥ ३८५ ॥
 

 
प्रथममिति । प्रथमतः सखीभिः । न तु सख्या । महता क्लेशेन शयनसदनं या प्र-

वेशिता सा प्रातः । एवं च चिरपरिचयाभावो व्यज्यते । निर्गमसंकेतं न शृणोतीव ।

एवं च न निर्गच्छतीति किमु वाच्यमिति भावः । एवं च तथैव त्वमपि करिष्यसीति

व्यज्यते । 'प्रसभम्' इत्यपि क्वचित्पाठः ॥
 

 
मन्त्रवत्त्वमावश्यकमिति कश्चिद्वति-
-
 
पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।

तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥ ३८६ ॥

 
पूजेति । प्रतिष्ठां विना पूजा नास्ति । मन्त्रं विना प्रतिष्ठा नास्ति । तदुभयविप्रति-

पन्नः । मन्त्रं विनापि प्रतिष्ठा, प्रतिष्ठां विना पूजेति वादीत्यर्थः । देवतायाः पाषाणं प्र.

तिमां पश्यतु । एवं च देवताप्रतिमायामेवैतन्निर्णय इति भावः । यद्वा केनचित्कस्यचि-

त्पूजायां क्रियमाणायामीर्ष्यावशात् 'किमस्य ज्ञानं का वास्य प्रतिष्ठा येनेदृशी पूजेयमस्य

विधीयते' इति वादिनं कश्चिद्भङ्गयन्तरेण वक्ति–प्रतिष्ठां देवतासंनिधिरूपां विना

पूजा नास्ति । 'प्रतिष्ठितं पूजयेत्' इति वचनात् । पक्षे प्रतिष्ठा विख्यातिः । मन्त्र उ

त्तमपुरुषामन्त्रणास्यजत्वं तत्त्वम् (?) । मन्त्रप्रसिद्धयन्यतमवन्तम् । पक्षे विचारं विना

'प्रतिष्ठा च नास्ति । मन्त्रसाध्यत्वात्प्रतिष्ठायाः । प्रतिष्ठामन्त्रोभयाप्रामाण्यवादी । पक्षे प्र-

तिष्ठामन्त्रोभयाभाववादी । देवतापाषाणं पश्यतु । एवं च वेदाप्रामाण्यवादिना नास्ति-

ककक्षाधिरूढेन केनचिद्विष्ण्वादिप्रतिमादौ [विष्ण्वादि] प्रस्तरबुद्धौ कृतायां न किंचि-

त्समीचीनस्य दुःखमिति भावः । एवं च नास्तिककल्पेन भवता मात्सर्यात्पाण्डित्यप्रति-

ष्ठादिकमेतेषां नास्तीत्युक्तं चेत्तावता न काचित्क्षतिरिति ध्वन्यते ॥

 
नायिकासखी नायिकायां मानायुपचारप्रदर्शकं नायकं वक्ति-
-
 
पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः।SGDF
 

भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥ ३८७ ॥
 
Sri Gargeshwari Digital Foundation