This page has not been fully proofread.

१२४
 
काव्यमाला ।
 
एवं च बुद्धिविशेषवतोऽपि तव यत्र मत्सखीकरतलाकलित ललित प्रतिबिम्बित वदनारवि-

अन्दादर्श लीलाकमलभ्रमः, तत्रास्मद्विधानामीदृशभ्रमवत्तायां किमपूर्वमिति व्यज्यते । तेन

च नायिकासौन्दर्यम् । अत्र च नायिकावदनप्रतिबिम्बभरितत्वादादर्श एव लीलाकमल-

भ्रमः । 'सुमुखि' इति पाठे नायको नायिकां वक्ति । सुमुखीत्यनेन कमलभ्रान्तिज-

नकत्वमावेद्यते ॥
 

 
सखी मानवत नायिकां वक्ति -
 
-
 
प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति ।
 

त्वां सखि पश्यामि तथा छायामिव संकुचन्मानाम् ॥ ३५१ ॥

 
प्राचीनेति । हे सखि, प्राक्प्राच्यां भवो योऽचलः । पूर्वाचल इत्यर्थः । तन्मस्तका-

द्यथा चन्द्रो गगनमध्यमधिवसति तथा छायामिव त्वाम् । संकुचन्मानः प्रियापराधजन्य-

चेष्टारूप: । पक्षे परिमाणं यस्या एतादृशीम् । पश्यामि । अत्रोभयत्र वीप्सा युकेत्या-

भाति । एवं च यथा यथा चन्द्रप्रकाशातिशयस्तथा तथोद्दीपनातिशयेन मानक्षीणता

भवतीत्यत इदानीं तव समयो गतः पुनर्नायास्यतीत्यत इदानीमेव त्वं तं परित्यज्य यथेच्छं

नायकेन सह रमस्वेति व्यज्यते । यथा यथा शशी गगनमध्यमधिवसतिं करोति तथा

तथा छायापि संकुचिता भवति ॥
 

 
कथमागतेन तेन सह संगतिः स्थलाभावान्न वृत्तेति वादिनीं सखीं नायिका वक्ति-

प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति ।
 

 
यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ॥३१२॥
 

 
प्राङ्गणेति । हे सखि, प्रकृष्टमङ्गणं तत्कोणेऽपि । एवं च स्थलसत्त्वमावेद्यते । स

तद्वारकसंकेतशाली । सुधामृतं तत्प्रचुरः । संतापापनोदकत्वादिति भावः । निशापति-

चन्द्रः । अथ च निशायां पतिः । उपपतिरित्यर्थः । तापं हरति । यदि मां रात्रिज्वर

इव स दुष्टत्वेन प्रसिद्धो गेहपतिः, न तु प्रियः । न निरुणद्धि । एवं च यदि न तेन रात्रौ

निरोधः कृतः स्यात्तदा क्वचिदङ्गणकोणेऽपि मया तेन सह रतं कृतं स्यादित्यावेद्यते ।

एवं च न ममापराध इति । तेन चैतत्क्षन्तव्यमिति प्रार्थना । ज्वर इवेत्युपमया नायकं

प्रति खस्यासामर्थ्य व्यज्यते । ज्वरवतो बहिनिःसरणं निशि निषिद्धमिति वैद्यकम् ।

यद्वा गेहपतिरित्यनेन गेहस्थितवस्तुसंरक्षणकर्तृत्वं न मद्रक्षणकर्तृत्वम् । अतो दैवादद्य

गृहवस्तुसंरक्षणप्रवृत्तेन द्रुतमेव गृहकपाटा दिदानेन ममापि रक्षणं जातम् । अतः श्वस्तथा य-

तिष्ये यथावश्यं तेन सह संगमो भविष्यतीति ध्वन्यते । 'साधु चन्द्रमसि पुष्करैः कृतं मीलि-

तं यदभिरामताधिके' इतिवदुत्तरवाक्यान्तर्गतस्य यच्छब्दस्य तच्छब्दापेक्षेति बोध्यमत्र ॥

 
सखी नायकं प्रति नायिकाप्रेमाधिक्यं वक्ति-
-
 
पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया ।

अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥ ३५३ ॥
 
WRE
 
Sri Gurgeshiwari Digital Fitndarion