This page has not been fully proofread.

१२०
 
काव्यमाला ।
 
पूर्वनायिकासखीं प्रति नायको वक्ति
 
--
 
निहितायामस्यामपि सैवैका मनसि मे स्फुरति ।

रेखान्तरोपधानात्पत्राक्षरराजिरिव दयिता ॥ ३३७ ॥
 

 
निहितायामिति । अस्यां पुरोवर्तिन्यां मनसि निहितायामपि सैव त्वन्नायिकैवैका

दयिता मे मनसि स्फुरति । एवं च तस्यामेव ममासक्तिरिति व्यज्यते । रेखान्तरविधा-

नात्पत्ररूपाक्षरपङ्किरिव । एवं च स्थिरत्वं ध्वन्यते ॥
 

 
कयाचन किंचिदवलोकितः कश्चित्तां सपरिहासं वक्ति-
-
 
निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता ।

लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८ ॥

 
निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपरि चिह्ना-

र्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदरि । एवं च निधिनिक्षेप-

योग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपणयोग्यत्वं ध्वन्यते ।

रोमराजिर्लोभयति। निघिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः । एवं च जघनाघो

निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः

स्थाप्यते तच्चिह्नार्थे लतादि क्रियत इति लौकिकम् ॥
 

 
तस्याः सखी तं वक्ति
 
--
 
निहितार्धलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् ।
 

न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ॥

 
निहितेति । निहितार्धलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्य-

न्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्यादृशवचनानौचित्यं

व्यज्यते । इँदृशं समुचितं न । यदङ्गुलिदाने भुजं गिलसि ॥
 

 
बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनीं कांचित्काचिद्वक्ति-
-
 
नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा ।

अचिरेण कैर्न तरुणैर्दुर्गापत्रीव मुक्कासि ॥ ३४० ॥
 

 
नीत्वेति । आगारं गृहं नीला । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहि-

तमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापत्रीव शीघ्रं कैर्न मुक्तासि । एवं चैकदि-

नोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च त्वं गुणरहितैव । एवं चैकमात्रास-

क्तिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामष्टम्यामानीय रात्रौ संपूज्य जा-

गरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः ॥